विनियोगः -ओं अस्य श्री सूक्तस्य
आनन्द कर्दम चिक्लीथ ऋषिः अग्निदेवताः आदौत्रयस्य अनुष्टुप छन्दः शेषांसा प्रसार
पंक्ति त्रिष्टुप अनुष्टुप पुनः प्रसार पंक्ति छंद हिरण्य वर्णां बीजंए तां आवह
इति शक्तिः कीर्तिमृद्धि ददातु इति कीलकं श्री महालक्ष्मी वर प्रसाद सिद्धयर्थे पाठे
विनियोगः।
ध्यान:-
या सा पदमासनस्था विपुल कटि तटि
पदम् पत्रायताक्षी|
गम्भीरावर्तनाभि: स्तनभरनमितां
शुभ्र वस्त्रोत्तरीया |
लक्ष्मिर्दिव्र्यैर्गजेन्द्र
र्मणिगण खचिते:स्नापिता हेम कुम्भै |
र्नित्यसा पदम् हस्तामम वसतुगृहे
सर्व मांगल्ययुक्ता ||
श्री सूक्तं
हिरण्यवर्णां हरिणीं
सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं
जातवेदो म आवह ।1।
तां म आवह जातवेदो
लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं
पुरुषानहम् ।2।
अश्वपूर्वां रथमध्यां
हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा
देवी जुषताम् ।3।
कांसोस्मि तां
हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मेस्थितां पद्मवर्णां
तामिहोपह्वये श्रियम् ।4।
चन्द्रां प्रभासां यशसा ज्वलंतीं
श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मिनीमीं शरणमहं
प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ।5।
आदित्यवर्णेतपसोऽधिजातो
वनस्पतिस्तववृक्षोऽथ बिल्वः ।
तस्य फलानि
तपसानुदन्तुमायान्तरायाश्च बाह्याअलक्ष्मीः ।6।
उपैतु मां देवसखः कीर्तिश्च मणिना
सह ।
प्रादुर्भूतोऽस्मि
राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे ।7।
क्षुत्पिपासामलां
ज्येष्ठामलक्ष्मीं नाशयाम्यहम् ।
अभूतिमसमृद्धिं च सर्वां
निर्णुदमे गृहात् ।8।
गन्धद्वारां दुराधर्षां
नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये
श्रियम् ।9।
मनसः काममाकूतिं वाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्रीः
श्रयतां यशः ।10।
कर्दमेन प्रजाभूतामयि सम्भवकर्दम।
श्रियं वासय मे कुले मातरं
पद्ममालिनीम् ।11।
आपः सृजन्तु स्निग्धानि
चिक्लीतवसमे गृहे।
निचदेवीं मातरं श्रियं वासय मे
कुले ।12।
आर्द्रां पुष्करिणीं पुष्टिं
सुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयींलक्ष्मीं
जातवेदो म आवह ।13।
आर्द्रां यःकरिणीं यष्टिं
पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं
जातवेदो म आवह ।14।
तां म आवह जातवेदो
लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं
गावोदास्योश्वान्विन्देयं पुरुषानहम् ।15।
यः शुचिः प्रयतो भूत्वा
जुहुयादाज्यमन्वहम्।
सूक्तं पञ्चदशर्चं च श्रीकामः
सततं जपेत् ।16।
प्रतिदिन 11 पाठ करें या अनुष्ठान के तौर पर 11000 पाठ कर 111 बार विभिन्न द्रव्यों के मिश्रण
से हवन करें।