NEW POST

|| श्रीविष्णुसहस्रनामस्तोत्रम् ||

भगवान श्री विष्णु के एक हजार नामों की महिमा अवर्णनीय है। इन नामों का संस्कृत रूप विष्णुसहस्रनाम के प्रतिरूप में विद्यमान है। विष्णुसहस्रना...

Monday, 5 February 2018

|| बगला प्रत्यंगिरा स्तोत्र ||


विनियोग-ओं अस्य श्री बगला-प्रत्यंगिरा मन्त्रस्य नारद ऋषिः, त्रिष्टुप छन्दः, प्रत्यंगिरा देवता, हलीं बीजं, हूं शक्तिः, ह्रीं कीलकम् हलीं हलीं हलीं हलीं प्रत्यंगिरा मम शत्रु विनाशे विनियोगः। 

(दाएं हाथ में जल लेकर जल पृथवी पर डालें।) फिर पाठ प्रारम्भ करें। संकल्प 10 हजार का करें। वर्तमान में 4 गुना करने पर फलदायी होता है। 

मंत्र-
ओं प्रत्यंगिरायै नमः प्रत्यंगिरे सकलकामान् साधय मम रक्षां कुरू कुरू सर्वान् शत्रून् खादय खादय मारय मारय घातय घातय ओं हलीं फट् स्वाहा।
ओं भ्रामरी स्तंभिनी देवी क्षोभिणी मोहिनी तथा।
संहारिणी द्राविणी च जृम्भिणी रौद्ररूपिणी।।
इत्यष्टौ शक्तयो देवि शत्रुपक्षे नियोजिताः।
धारयेत् कण्ठदेशे च सर्वशत्रुविनाशिनी।।
ओं हलीं भ्रामरी मम शत्रून् भ्रामय भ्रामय ओं हलीं स्वाहा।
ओं हलीं स्तंभिनी मम शत्रून् स्तंभय स्तंभय ओं हलीं स्वाहा।
ओं हलीं क्षोभिणी मम शत्रून् क्षोभय क्षोभय ओं हलीं स्वाहा।
ओं हलीं मोहिनी मम शत्रून् मोहय मोहय ओं हलीं स्वाहा।
ओं हलीं संहारिणी मम शत्रून् संहारय संहारय ओं हलीं स्वाहा।
ओं हलीं द्राविणी मम शत्रून् द्रावय द्रावय ओं हलीं स्वाहा।
ओं हलीं जृम्भिणी मम शत्रून् जृंभय जृंभय ओं हलीं स्वाहा।
ओं हलीं रौद्री मम शत्रून् रौद्रय रौद्रय ओं हलीं स्वाहा।
श्रीं हलीं ऐं ओं वसुन्धरे मम सपरिवाकस्य स्थानं रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं महालक्ष्मी मम सपरिवाकस्य पादौ रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं चण्डिके मम सपरिवाकस्य जंघे रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं चामुण्डे मम सपरिवाकस्य गुहयं रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं इन्द्राणि मम सपरिवाकस्य नाभिं रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं नारसिंहि मम सपरिवाकस्य बाहूं रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं वाराहि मम सपरिवाकस्य हृदयं रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं वैष्णवि मम सपरिवाकस्य कण्ठं रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं कौमारि मम सपरिवाकस्य वक्त्रं रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं माहेश्वरि मम सपरिवाकस्य नेत्रे रक्ष रक्ष हूं फट् स्वाहा।
श्रीं हलीं ऐं ओं ब्रहमाणि मम सपरिवाकस्य शिरो रक्ष रक्ष हूं फट् स्वाहा।
हूं हलीं क्लीं ओं विपरीत प्रत्यंगिरे मम सपरिवारकस्य छिद्रं सर्व गात्राणि रक्ष रक्ष हूं फट् स्वाहा।

Popular Posts