मृत्युंजय प्रयोग के साथ इसका प्रयोग करने से प्रयोग सफल होकर लाभ मिलता है |
विनियोगः - ॐ अस्य श्री चित्रविद्या अमृतेश्वरी मंत्रस्य संवर्त्तक ऋषि:, शक्वरी छन्दः, चित्रविद्या अमृतेश्वरी देवता, ठं बीजं, सूं शक्तिः, इष्ट सिद्धयर्थे जापे विनियोगः |
षडङ्गन्यास:- ठां, ठीं, ठूं, ठें, ठौं, ठः से क्रमशः|
ध्यानम
अमलकमलमध्ये चन्द्रपीठे निषण्णाममृतकलश वीणा भिन्न मुद्राग्र हस्तां |
प्रणति शिरसि पूरं संस्रवन्तीम सुधायाः शरणमहमुपैमी श्री शिवाम चित्रविद्यां ||
विनियोगः - ॐ अस्य श्री चित्रविद्या अमृतेश्वरी मंत्रस्य संवर्त्तक ऋषि:, शक्वरी छन्दः, चित्रविद्या अमृतेश्वरी देवता, ठं बीजं, सूं शक्तिः, इष्ट सिद्धयर्थे जापे विनियोगः |
षडङ्गन्यास:- ठां, ठीं, ठूं, ठें, ठौं, ठः से क्रमशः|
ध्यानम
अमलकमलमध्ये चन्द्रपीठे निषण्णाममृतकलश वीणा भिन्न मुद्राग्र हस्तां |
प्रणति शिरसि पूरं संस्रवन्तीम सुधायाः शरणमहमुपैमी श्री शिवाम चित्रविद्यां ||
No comments:
Post a Comment